Original

कुन्त्युवाच ।भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् ।स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥ १ ॥

Segmented

कुन्ती उवाच भगवान् श्वशुरः मे ऽसि दैवतस्य अपि दैवतम् स मे देव-अतिदेवः त्वम् शृणु सत्याम् गिरम् मम

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
श्वशुरः श्वशुर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दैवतस्य दैवत pos=n,g=n,c=6,n=s
अपि अपि pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
अतिदेवः अतिदेव pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्याम् सत्य pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s