Original

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी ।सौभद्रवधसंतप्ता भृशं शोचति भामिनी ॥ ८ ॥

Segmented

तथा कृष्णस्य भगिनी सुभद्रा भद्र-भाषिणी सौभद्र-वध-संतप्ता भृशम् शोचति भामिनी

Analysis

Word Lemma Parse
तथा तथा pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
भद्र भद्र pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s
सौभद्र सौभद्र pos=n,comp=y
वध वध pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
भामिनी भामिनी pos=n,g=f,c=1,n=s