Original

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् ।शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा ॥ ७ ॥

Segmented

इयम् च द्रौपदी कृष्णा हत-ज्ञाति-सुता भृशम् शोचति अतीव साध्वी ते स्नुषाणाम् दयिता स्नुषा

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
सुता सुत pos=n,g=f,c=1,n=s
भृशम् भृशम् pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
अतीव अतीव pos=i
साध्वी साधु pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्नुषाणाम् स्नुषा pos=n,g=f,c=6,n=p
दयिता दयित pos=a,g=f,c=1,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s