Original

लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् ।किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥ ६ ॥

Segmented

लोकान् अन्यान् समर्थो ऽसि स्रष्टुम् सर्वान् तपः-बलात् किमु लोक-अन्तर-गतान् राज्ञो दर्शयितुम् सुतान्

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
स्रष्टुम् सृज् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
किमु किमु pos=i
लोक लोक pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
दर्शयितुम् दर्शय् pos=vi
सुतान् सुत pos=n,g=m,c=2,n=p