Original

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः ।न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥ ५ ॥

Segmented

पुत्र-शोक-समाविष्टः निःश्वसन् हि एष भूमिपः न शेते वसतीः सर्वा धृतराष्ट्रो महा-मुने

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
भूमिपः भूमिप pos=n,g=m,c=1,n=s
pos=i
शेते शी pos=v,p=3,n=s,l=lat
वसतीः वसति pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s