Original

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च ।तासां च वरनारीणां वधूनां कौरवस्य ह ॥ २ ॥

Segmented

कुन्त्या द्रुपद-पुत्र्याः च सुभद्रायाः तथा एव च तासाम् च वर-नारीणाम् वधूनाम् कौरवस्य ह

Analysis

Word Lemma Parse
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
द्रुपद द्रुपद pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
pos=i
सुभद्रायाः सुभद्रा pos=n,g=f,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
pos=i
वर वर pos=a,comp=y
नारीणाम् नारी pos=n,g=f,c=6,n=p
वधूनाम् वधू pos=n,g=f,c=6,n=p
कौरवस्य कौरव pos=n,g=m,c=6,n=s
pos=i