Original

ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा ।उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् ॥ १८ ॥

Segmented

ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा उवाच वाक्यम् स व्रीडम् विवृण्वाना पुरातनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
श्वशुरयोः श्वशुर pos=n,g=m,c=6,n=d
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
विवृण्वाना विवृ pos=va,g=f,c=1,n=s,f=part
पुरातनम् पुरातन pos=a,g=n,c=2,n=s