Original

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् ।तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते ॥ १७ ॥

Segmented

ताम् उवाच ततो व्यासो यत् ते कार्यम् विवक्षितम् तद् ब्रूहि त्वम् महा-प्राज्ञे यत् ते मनसि वर्तते

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यासो व्यास pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat