Original

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः ।अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥ १६ ॥

Segmented

ताम् ऋषिः वर-दः व्यासो दूर-श्रवण-दर्शनः अपश्यद् दुःखिताम् देवीम् मातरम् सव्यसाचिनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
दूर दूर pos=a,comp=y
श्रवण श्रवण pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s