Original

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना ।प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम् ॥ १५ ॥

Segmented

इति उक्तायाम् गान्धार्याम् कुन्ती व्रत-कृश-आनना प्रच्छन्न-जातम् पुत्रम् तम् सस्मार आदित्य-संभवम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तायाम् वच् pos=va,g=f,c=7,n=s,f=part
गान्धार्याम् गान्धारी pos=n,g=f,c=7,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
व्रत व्रत pos=n,comp=y
कृश कृश pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
जातम् जन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
आदित्य आदित्य pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s