Original

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः ।कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव ॥ १४ ॥

Segmented

तव प्रसादाद् भगवन् विशोको ऽयम् महीपतिः कुर्यात् कालम् अहम् च एव कुन्ती च इयम् वधूः ते

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
विशोको विशोक pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कालम् काल pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
वधूः वधू pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s