Original

ये च शूरा महात्मानः श्वशुरा मे महारथाः ।सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥ १३ ॥

Segmented

ये च शूरा महात्मानः श्वशुरा मे महा-रथाः सोमदत्त-प्रभृतयः का नु तेषाम् गतिः प्रभो

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
शूरा शूर pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
श्वशुरा श्वशुर pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सोमदत्त सोमदत्त pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=f,c=1,n=p
का pos=n,g=f,c=1,n=s
नु नु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s