Original

तस्य भार्याशतमिदं पुत्रशोकसमाहतम् ।पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च ।तेनारम्भेण महता मामुपास्ते महामुने ॥ १२ ॥

Segmented

तस्य भार्या-शतम् इदम् पुत्र-शोक-समाहतम् पुनः पुनः वर्धयानम् शोकम् राज्ञो मे एव च तेन आरम्भेन महता माम् उपास्ते महा-मुने

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समाहतम् समाहन् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
वर्धयानम् वर्धय् pos=va,g=m,c=2,n=s,f=part
शोकम् शोक pos=n,g=m,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
तेन तद् pos=n,g=n,c=3,n=s
आरम्भेन आरम्भ pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s