Original

श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः ।पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥ ११ ॥

Segmented

श्रीमत् च अस्य महाबुद्धेः संग्रामेषु अपलायिनः पुत्रस्य ते पुत्र-शतम् निहतम् यद् रण-अजिरे

Analysis

Word Lemma Parse
श्रीमत् श्रीमत् pos=a,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महाबुद्धेः महाबुद्धि pos=a,g=m,c=6,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s