Original

यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः ।निहतः सोमदत्तश्च पित्रा सह महारणे ॥ १० ॥

Segmented

यस्याः तु श्वशुरो धीमान् बाह्लीकः स कुरु-उद्वहः निहतः सोमदत्तः च पित्रा सह महा-रणे

Analysis

Word Lemma Parse
यस्याः यद् pos=n,g=f,c=6,n=s
तु तु pos=i
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
बाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s