Original

वैशंपायन उवाच ।तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् ।पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥ १ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा विविधम् तस्य राज-ऋषेः परिदेवितम् पुनः नवीकृतः शोको गान्धार्या जनमेजय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विविधम् विविध pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
नवीकृतः नवीकृ pos=va,g=m,c=1,n=s,f=part
शोको शोक pos=n,g=m,c=1,n=s
गान्धार्या गान्धारी pos=n,g=f,c=6,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s