Original

नारदः पर्वतश्चैव देवलश्च महातपाः ।विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥ ९ ॥

Segmented

नारदः पर्वतः च एव देवलः च महातपाः विश्वावसुः तुम्बुरुः च चित्रसेनः च भारत

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
महातपाः महातपस् pos=n,g=m,c=1,n=s
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s
pos=i
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s