Original

तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ ।व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥ ८ ॥

Segmented

तथा तु तेषाम् सर्वेषाम् कथाभिः नृप-संनिधौ व्यासम् अन्वासताम् राजन्न् आजग्मुः मुनयो ऽपरे

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कथाभिः कथा pos=n,g=f,c=3,n=p
नृप नृप pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
अन्वासताम् अन्वास् pos=va,g=m,c=6,n=p,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
मुनयो मुनि pos=n,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p