Original

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने ।अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥ ७ ॥

Segmented

मासम् एकम् विजह्रुः ते स सैन्य-अन्तःपुराः वने अथ तत्र अगमत् व्यासो यथा उक्तम् ते मया अनघ

Analysis

Word Lemma Parse
मासम् मास pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
सैन्य सैन्य pos=n,comp=y
अन्तःपुराः अन्तःपुर pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
अथ अथ pos=i
तत्र तत्र pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
व्यासो व्यास pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s