Original

वैशंपायन उवाच ।तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥ ६ ॥

Segmented

वैशंपायन उवाच ते अनुज्ञाताः तदा राजन् कुरु-राजेन पाण्डवाः विविधानि अन्न-पानानि विश्रम्य अनुभवन्ति ते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
विश्रम्य विश्रम् pos=vi
अनुभवन्ति अनुभू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p