Original

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥ ५ ॥

Segmented

किमाहाराः च ते तत्र स सैन्याः न्यवसन् प्रभो स अन्तःपुराः महात्मान इति तद् ब्रूहि मे ऽनघ

Analysis

Word Lemma Parse
किमाहाराः किमाहार pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s
pos=i
अन्तःपुराः अन्तःपुर pos=n,g=m,c=1,n=p
महात्मान महात्मन् pos=a,g=m,c=1,n=p
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s