Original

वनवासे च कौरव्यः कियन्तं कालमच्युतः ।युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥ ४ ॥

Segmented

वन-वासे च कौरव्यः कियन्तम् कालम् अच्युतः युधिष्ठिरो नरपतिः न्यवसत् स जनः द्विज

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
pos=i
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कियन्तम् कियत् pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अच्युतः अच्युत pos=a,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
pos=i
जनः जन pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s