Original

एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् ।न शान्तिमधिगच्छामि दुःखशोकसमाहतः ।इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥ ३३ ॥

Segmented

एतत् सर्वम् अनुस्मृत्य दह्यमानो दिवानिशम् न शान्तिम् अधिगच्छामि दुःख-शोक-समाहतः इति मे चिन्तयानस्य पितः शर्म न विद्यते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनुस्मृत्य अनुस्मृ pos=vi
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
दिवानिशम् दिवानिशम् pos=i
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
चिन्तयानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
पितः पितृ pos=n,g=,c=8,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat