Original

मम पुत्रेण मूढेन पापेन सुहृदद्विषा ।क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥ ३२ ॥

Segmented

मम पुत्रेण मूढेन पापेन सुहृद-द्विः क्षयम् नीतम् कुलम् दीप्तम् पृथिवी-राज्यम् इच्छता

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मूढेन मुह् pos=va,g=m,c=3,n=s,f=part
पापेन पाप pos=a,g=m,c=3,n=s
सुहृद सुहृद pos=n,comp=y
द्विः द्विष् pos=a,g=m,c=3,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
नीतम् नी pos=va,g=n,c=1,n=s,f=part
कुलम् कुल pos=n,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part