Original

दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् ।भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥ ३१ ॥

Segmented

दूयते मे मनो ऽभीक्ष्णम् घातयित्वा महा-बलम् भीष्मम् शांतनवम् वृद्धम् द्रोणम् च द्विजसत्तमम्

Analysis

Word Lemma Parse
दूयते दु pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽभीक्ष्णम् अभीक्ष्णम् pos=i
घातयित्वा घातय् pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
द्विजसत्तमम् द्विजसत्तम pos=n,g=m,c=2,n=s