Original

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे ।तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ ३० ॥

Segmented

का नु तेषाम् गतिः ब्रह्मन् मित्र-अर्थे ये हता मृधे तथा एव पुत्र-पौत्रानाम् मम ये निहता युधि

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
नु नु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
मृधे मृध pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रानाम् पौत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s