Original

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥ ३ ॥

Segmented

यत् तद् आश्चर्यम् इति वै करिष्यामि इति उवाच ह व्यासः परम-तेजस्वी महा-ऋषिः तत् वदस्व मे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
वै वै pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
व्यासः व्यास pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s