Original

ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् ।परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ २९ ॥

Segmented

ये ते पुत्रान् च दाराः च प्राणान् च मनसः प्रियान् परित्यज्य गताः शूराः प्रेतराज-निवेशनम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
दाराः दार pos=n,g=m,c=1,n=p
pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
प्रियान् प्रिय pos=a,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
गताः गम् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
प्रेतराज प्रेतराज pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s