Original

अपापाः पाण्डवा येन निकृताः पापबुद्धिना ।घातिता पृथिवी चेयं सहसा सनरद्विपा ॥ २७ ॥

Segmented

अपापाः पाण्डवा येन निकृताः पाप-बुद्धिना घातिता पृथिवी च इयम् सहसा स नर-द्विपा

Analysis

Word Lemma Parse
अपापाः अपाप pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
निकृताः निकृ pos=va,g=m,c=1,n=p,f=part
पाप पाप pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
घातिता घातय् pos=va,g=f,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
pos=i
नर नर pos=n,comp=y
द्विपा द्विप pos=n,g=f,c=1,n=s