Original

किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् ।दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥ २६ ॥

Segmented

किम् तु तस्य सु दुर्बुद्धेः मन्दस्य अपनयैः भृशम् दूयते मे मनो नित्यम् स्मरतः पुत्र-गृद्धिनः

Analysis

Word Lemma Parse
किम् किम् pos=i
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सु सु pos=i
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
मन्दस्य मन्द pos=a,g=m,c=6,n=s
अपनयैः अपनय pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
दूयते दु pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
स्मरतः स्मृ pos=va,g=m,c=6,n=s,f=part
पुत्र पुत्र pos=n,comp=y
गृद्धिनः गृद्धिन् pos=a,g=m,c=6,n=s