Original

दर्शनादेव भवतां पूतोऽहं नात्र संशयः ।विद्यते न भयं चापि परलोकान्ममानघाः ॥ २५ ॥

Segmented

दर्शनाद् एव भवताम् पूतो ऽहम् न अत्र संशयः विद्यते न भयम् च अपि पर-लोकात् मे अनघाः

Analysis

Word Lemma Parse
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
पूतो पू pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
पर पर pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
अनघाः अनघ pos=a,g=m,c=8,n=p