Original

तदुच्यतां महाबाहो कं कामं प्रदिशामि ते ।प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥ २१ ॥

Segmented

तद् उच्यताम् महा-बाहो कम् कामम् प्रदिशामि ते प्रवणो ऽस्मि वरम् दातुम् पश्य मे तपसो बलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कम् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
प्रदिशामि प्रदिश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रवणो प्रवण pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
दातुम् दा pos=vi
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s