Original

विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते ।वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥ २ ॥

Segmented

विदुरे च अपि संसिद्धे धर्मराजम् व्यपाश्रिते वसत्सु पाण्डु-पुत्रेषु सर्वेषु आश्रम-मण्डले

Analysis

Word Lemma Parse
विदुरे विदुर pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
संसिद्धे संसिध् pos=va,g=n,c=7,n=s,f=part
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
व्यपाश्रिते व्यपाश्रि pos=va,g=m,c=7,n=s,f=part
वसत्सु वस् pos=va,g=m,c=7,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
आश्रम आश्रम pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s