Original

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप ।संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥ १९ ॥

Segmented

श्रुत्वा समागमम् इमम् सर्वेषाम् वः ततस् नृप संशय-छेदनाय अहम् प्राप्तः कौरव-नन्दन

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
समागमम् समागम pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
वः त्वद् pos=n,g=,c=6,n=p
ततस् ततस् pos=i
नृप नृप pos=n,g=m,c=8,n=s
संशय संशय pos=n,comp=y
छेदनाय छेदन pos=n,g=n,c=4,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s