Original

यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् ।सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥ १८ ॥

Segmented

यत् च धारयते तीव्रम् दुःखम् पुत्र-विनाश-जम् सुभद्रा कृष्ण-भगिनी तत् च अपि विदितम् मम

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
धारयते धारय् pos=v,p=3,n=s,l=lat
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
विनाश विनाश pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
भगिनी भगिनी pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s