Original

गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव ।कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥ १७ ॥

Segmented

गान्धार्याः च एव यद् दुःखम् हृदि तिष्ठति पार्थिव कुन्त्याः च यत् महा-राज द्रौपद्याः च हृदि स्थितम्

Analysis

Word Lemma Parse
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part