Original

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ।प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥ १५ ॥

Segmented

ततः कथा-अन्ते व्यासः तम् प्रज्ञाचक्षुषम् ईश्वरम् प्रोवाच वदताम् श्रेष्ठः पुनः एव स तद् वचः प्रीयमाणो महा-तेजाः सर्व-वेद-विदाम् वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रज्ञाचक्षुषम् प्रज्ञाचक्षुस् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s