Original

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥ १४ ॥

Segmented

तेषाम् तत्र कथा दिव्या धर्मिष्ठ च अभवन् नृप ऋषीणाम् च पुराणानाम् देव-असुर-विमिश्रय्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
कथा कथा pos=n,g=f,c=1,n=p
दिव्या दिव्य pos=a,g=f,c=1,n=p
धर्मिष्ठ धर्मिष्ठ pos=a,g=f,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
नृप नृप pos=n,g=m,c=8,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
विमिश्रय् विमिश्रय् pos=va,g=f,c=1,n=p,f=part