Original

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥ १३ ॥

Segmented

गान्धारी च एव कुन्ती च द्रौपदी सात्वती तथा स्त्रियः च अन्याः तथा अन्याभिः सह उपविविशुः ततस्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
सात्वती सात्वती pos=n,g=f,c=1,n=s
तथा तथा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
तथा तथा pos=i
अन्याभिः अन्य pos=n,g=f,c=3,n=p
सह सह pos=i
उपविविशुः उपविश् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i