Original

तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥ १२ ॥

Segmented

तेषु तत्र उपविष्टेषु स तु राजा महामतिः पाण्डु-पुत्रैः परिवृतो निषसाद कुरु-उद्वहः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तत्र तत्र pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
निषसाद निषद् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s