Original

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥ ११ ॥

Segmented

निषेदुः ते ततः सर्वे पूजाम् प्राप्य युधिष्ठिरात् आसनेषु अथ पुण्येषु बर्हिष्केषु वरेषु च

Analysis

Word Lemma Parse
निषेदुः निषद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s
आसनेषु आसन pos=n,g=n,c=7,n=p
अथ अथ pos=i
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
बर्हिष्केषु बर्हिष्क pos=a,g=n,c=7,n=p
वरेषु वर pos=a,g=n,c=7,n=p
pos=i