Original

तेषामपि यथान्यायं पूजां चक्रे महामनाः ।धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥ १० ॥

Segmented

तेषाम् अपि यथान्यायम् पूजाम् चक्रे महामनाः धृतराष्ट्र-अभ्यनुज्ञातः कुरु-राजः युधिष्ठिरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
यथान्यायम् यथान्यायम् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s