Original

मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः ।अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥ ९ ॥

Segmented

मृग-यूथैः अनुद्विग्नैः तत्र तत्र समाश्रितैः अशङ्कितैः पक्षि-गणैः प्रगीतैः इव च प्रभो

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
अनुद्विग्नैः अनुद्विग्न pos=a,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
समाश्रितैः समाश्रि pos=va,g=m,c=3,n=p,f=part
अशङ्कितैः अशङ्कित pos=a,g=m,c=3,n=p
पक्षि पक्षिन् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
प्रगीतैः प्रगा pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s