Original

वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥ ८ ॥

Segmented

वानेय-पुष्प-निकरैः आज्य-धूम-उद्गमैः अपि ब्राह्मेण वपुषा युक्ता युक्ता मुनि-गणैः च ताः

Analysis

Word Lemma Parse
वानेय वानेय pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
निकरैः निकर pos=n,g=m,c=3,n=p
आज्य आज्य pos=n,comp=y
धूम धूम pos=n,comp=y
उद्गमैः उद्गम pos=n,g=m,c=3,n=p
अपि अपि pos=i
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
मुनि मुनि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p