Original

सान्तःपुरपरीवारः सभृत्यः सपुरोहितः ।यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥ ६ ॥

Segmented

स अन्तःपुर-परीवारः स भृत्यः स पुरोहितः यथासुखम् यथोद्देशम् धृतराष्ट्र-अभ्यनुज्ञया

Analysis

Word Lemma Parse
pos=i
अन्तःपुर अन्तःपुर pos=n,comp=y
परीवारः परीवार pos=n,g=m,c=1,n=s
pos=i
भृत्यः भृत्य pos=n,g=m,c=1,n=s
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
यथासुखम् यथासुखम् pos=i
यथोद्देशम् यथोद्देशम् pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञया अभ्यनुज्ञा pos=n,g=f,c=3,n=s