Original

व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः ।भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥ ५ ॥

Segmented

व्यतीतायाम् तु शर्वर्याम् कृत-पूर्वाह्णिक-क्रियः भ्रातृभिः सह कौन्तेयो ददर्श आश्रम-मण्डलम्

Analysis

Word Lemma Parse
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वाह्णिक पूर्वाह्णिक pos=a,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s