Original

यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः ।तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥ ४ ॥

Segmented

यद्-आहारः ऽभवद् राजा धृतराष्ट्रो महा-मनाः तद्-आहाराः नृ-वीराः ते न्यवसन् ताम् निशाम् तदा

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
तदा तदा pos=i