Original

ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥ २६ ॥

Segmented

ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः द्वैपायन-अभ्यनुज्ञाताः निषेदुः विपुल-ओजसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
द्विजश्रेष्ठा द्विजश्रेष्ठ pos=n,g=m,c=1,n=p
विष्टरेषु विष्टर pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
द्वैपायन द्वैपायन pos=n,comp=y
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
निषेदुः निषद् pos=v,p=3,n=p,l=lit
विपुल विपुल pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p