Original

नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥ २५ ॥

Segmented

नवम् तु विष्टरम् कौश्यम् कृष्ण-अजिन-कुश-उत्तरम् प्रतिपेदे तदा व्यासः तद्-अर्थम् उपकल्पितम्

Analysis

Word Lemma Parse
नवम् नव pos=a,g=m,c=2,n=s
तु तु pos=i
विष्टरम् विष्टर pos=n,g=m,c=2,n=s
कौश्यम् कौश्य pos=a,g=m,c=2,n=s
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
कुश कुश pos=n,comp=y
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
व्यासः व्यास pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपकल्पितम् उपकल्पय् pos=va,g=m,c=2,n=s,f=part