Original

ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् ।भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥ २३ ॥

Segmented

ततः स राजा कौरव्यः कुन्ती-पुत्रः च वीर्यवान् भीमसेन-आदयः च एव समुत्थाय अभ्यपूजयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
समुत्थाय समुत्था pos=vi
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan